E 1774-3(8) Mahāsāhasrapramardanīnāmamahāyānasūtra
Manuscript culture infobox
Filmed in: E 1774/3
Title: Mahāsāhasrapramardanīnāmamahāyānasūtra
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.:
Remarks:
Reel No. E 1774-3
Title Mahāsāhasrapramardanīnāmamahāyānasūtra
Subject Bauddha
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 27.6 x 8.2 cm
Folios 10 (fol. 59v‒69v )
Lines per Folio 6
Foliation figures in the middle right-hand margins of the verso
Owner / Deliverer Dharmaratnavajradharya (Kathmandu)
Accession No. E 34242
Manuscript Features
Excerpts
Beginning
❖ oṃ namo sarvvabuddhabodhisatvebhyaḥ || namo bhagavatyai āryyamahāsāhasrapramarddanyai || syād yathedam || siddhe | susiddhe | satve | are araṇe | bale | jamhe | jaṭile | akhane | khakhane | khakhane | kharaṭe | kharaṅge | haripiṅgale | timiṅgile| timiṅgālini | maṅgale svāhā || sidhyantu ratanarājakasya mantrapadāḥ sarvvasatvānāñ ca | vaiśravaṇasya mahārājasya nāmnā balana aiśvaryyādhipatena ca svāhā ||
(fol. 59v1‒4 = exp. 58b1‒4)
End
etāṃ saptān narottamānāṃ puṣpañ ca gandhaiś ca śarīrapūjām || kāyena teṣām manasā ca kṛtvā prasannacittaḥ śaraṇam upeti(!) | eteṣu buddheṣu maharddhikeṣu yā devatāḥ || santi abhiprasannāḥ | tā devatā āttamanā udagrāḥ kurvvanti śāntiñ ca śivañ ca nityaṃ || sva‥(a)stu dhanavṛddhikasya sarvvasatvānāñ ca svāhā || ||
(fol. 69v1–4)
Colophon
ity āryyamahāsāhasrapra[[mar]ddanīnāmamahāyānasūtraṃ parisamāptam || śubham astu || ○ || ye dharmā hetuprabhāvā(!) <ref>The rest of the stanza is omitted.</ref> || śubha ||
(fol. 69v4–5)
<references/>
Microfilm Details
Reel No. E 1774-3(8)
Date of Filming 08-03-1985
Exposures 213
Used Copy Berlin
Type of Film negative
Catalogued by AN
Date 01-11-2012