E 1774-3(8) Mahāsāhasrapramardanīnāmamahāyānasūtra

Manuscript culture infobox

Filmed in: E 1774/3
Title: Mahāsāhasrapramardanīnāmamahāyānasūtra
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.:
Remarks:


Reel No. E 1774-3

Title Mahāsāhasrapramardanīnāmamahāyānasūtra

Subject Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.6 x 8.2 cm

Folios 10 (fol. 59v‒69v )

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Owner / Deliverer Dharmaratnavajradharya (Kathmandu)

Accession No. E 34242

Manuscript Features

Excerpts

Beginning

❖ oṃ namo sarvvabuddhabodhisatvebhyaḥ || namo bhagavatyai āryyamahāsāhasrapramarddanyai || syād yathedam || siddhe | susiddhe | satve | are araṇe | bale | jamhe | jaṭile | akhane | khakhane | khakhane | kharaṭe | kharaṅge | haripiṅgale | timiṅgile| timiṅgālini | maṅgale svāhā || sidhyantu ratanarājakasya mantrapadāḥ sarvvasatvānāñ ca | vaiśravaṇasya mahārājasya nāmnā balana aiśvaryyādhipatena ca svāhā ||

(fol. 59v1‒4 = exp. 58b1‒4)

End

etāṃ saptān narottamānāṃ puṣpañ ca gandhaiś ca śarīrapūjām || kāyena teṣām manasā ca kṛtvā prasannacittaḥ śaraṇam upeti(!) | eteṣu buddheṣu maharddhikeṣu yā devatāḥ || santi abhiprasannāḥ | tā devatā āttamanā udagrāḥ kurvvanti śāntiñ ca śivañ ca nityaṃ || sva‥(a)stu dhanavṛddhikasya sarvvasatvānāñ ca svāhā || ||

(fol. 69v1–4)

Colophon

ity āryyamahāsāhasrapra[[mar]ddanīnāmamahāyānasūtraṃ parisamāptam || śubham astu || ○ || ye dharmā hetuprabhāvā(!) <ref>The rest of the stanza is omitted.</ref> || śubha ||

(fol. 69v4–5)

<references/>

Microfilm Details

Reel No. E 1774-3(8)

Date of Filming 08-03-1985

Exposures 213

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 01-11-2012